Original

इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियते ह्यणु ।शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ ४ ॥

Segmented

इन्द्रियाणाम् पृथग्भावाद् बुद्धिः विक्रियते हि अणु शृण्वती भवति श्रोत्रम् स्पृशती स्पर्श उच्यते

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
पृथग्भावाद् पृथग्भाव pos=n,g=m,c=5,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
विक्रियते विकृ pos=v,p=3,n=s,l=lat
हि हि pos=i
अणु अणु pos=a,g=n,c=1,n=s
शृण्वती श्रु pos=va,g=f,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
स्पृशती स्पृश् pos=va,g=f,c=1,n=s,f=part
स्पर्श स्पर्श pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat