Original

बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनोऽऽत्मिका ।यदा विकुरुते भावं तदा भवति सा मनः ॥ ३ ॥

Segmented

बुद्धिः आत्मा मनुष्यस्य बुद्धिः एव आत्मनः यदा विकुरुते भावम् तदा भवति सा मनः

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
यदा यदा pos=i
विकुरुते विकृ pos=v,p=3,n=s,l=lat
भावम् भाव pos=n,g=m,c=2,n=s
तदा तदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s