Original

इषीका वा यथा मुञ्जे पृथक्च सह चैव च ।तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ ॥ २२ ॥

Segmented

इषीका वा यथा मुञ्जे पृथक् च सह च एव च तथा एव सहितौ एतौ अन्योन्यस्मिन् प्रतिष्ठितौ

Analysis

Word Lemma Parse
इषीका इषीका pos=n,g=f,c=1,n=s
वा वा pos=i
यथा यथा pos=i
मुञ्जे मुञ्ज pos=n,g=m,c=7,n=s
पृथक् पृथक् pos=i
pos=i
सह सह pos=i
pos=i
एव एव pos=i
pos=i
तथा तथा pos=i
एव एव pos=i
सहितौ सहित pos=a,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
अन्योन्यस्मिन् अन्योन्य pos=n,g=m,c=7,n=s
प्रतिष्ठितौ प्रतिष्ठा pos=va,g=m,c=1,n=d,f=part