Original

यथा मत्स्योऽद्भिरन्यः सन्संप्रयुक्तौ तथैव तौ ।मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सह ॥ २१ ॥

Segmented

यथा मत्स्यो ऽद्भिः अन्यः सन् सम्प्रयुक्तौ तथा एव तौ मशक-उदुम्बरौ च अपि सम्प्रयुक्तौ यथा सह

Analysis

Word Lemma Parse
यथा यथा pos=i
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
ऽद्भिः अप् pos=n,g=n,c=3,n=p
अन्यः अन्य pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
सम्प्रयुक्तौ सम्प्रयुज् pos=va,g=m,c=1,n=d,f=part
तथा तथा pos=i
एव एव pos=i
तौ तद् pos=n,g=m,c=2,n=d
मशक मशक pos=n,comp=y
उदुम्बरौ उदुम्बर pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
सम्प्रयुक्तौ सम्प्रयुज् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
सह सह pos=i