Original

सृजते तु गुणानेक एको न सृजते गुणान् ।पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा ॥ २० ॥

Segmented

सृजते तु गुणान् एक एको न सृजते गुणान् पृथक् भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा

Analysis

Word Lemma Parse
सृजते सृज् pos=v,p=3,n=s,l=lat
तु तु pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
एक एक pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
pos=i
सृजते सृज् pos=v,p=3,n=s,l=lat
गुणान् गुण pos=n,g=m,c=2,n=p
पृथक् पृथक् pos=i
भूतौ भू pos=va,g=m,c=1,n=d,f=part
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
तौ तद् pos=n,g=m,c=1,n=d
सम्प्रयुक्तौ सम्प्रयुज् pos=va,g=m,c=1,n=d,f=part
pos=i
सर्वदा सर्वदा pos=i