Original

सत्त्वमात्मा प्रसवति गुणान्वापि कदा च न ।न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥ १८ ॥

Segmented

सत्त्वम् आत्मा प्रसवति गुणान् वा अपि कदाचन न गुणा विदुः आत्मानम् गुणान् वेद स सर्वदा

Analysis

Word Lemma Parse
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रसवति प्रसू pos=v,p=3,n=s,l=lat
गुणान् गुण pos=n,g=m,c=2,n=p
वा वा pos=i
अपि अपि pos=i
कदाचन कदाचन pos=i
pos=i
गुणा गुण pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
वेद विद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
सर्वदा सर्वदा pos=i