Original

त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि ।सर्वभूतात्मभूतस्य गुणमार्गेष्वसज्जतः ॥ १७ ॥

Segmented

त्यक्त्वा पूर्व-कृतम् कर्म रतिः यस्य सदा आत्मनि सर्व-भूत-आत्म-भूतस्य गुण-मार्गेषु असज्जत्

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
पूर्व पूर्व pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
रतिः रति pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सदा सदा pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
गुण गुण pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
असज्जत् असज्जत् pos=a,g=m,c=6,n=s