Original

यथा वारिचरः पक्षी न लिप्यति जले चरन् ।एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् ।असज्जमानः सर्वेषु न कथंचन लिप्यते ॥ १६ ॥

Segmented

यथा वारि-चरः पक्षी न लिप्यति जले चरन् एवम् एव कृत-प्रज्ञः न दोषैः विषयान् चरन् असज्जमानः सर्वेषु न कथंचन लिप्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
वारि वारि pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
pos=i
लिप्यति लिप् pos=v,p=3,n=s,l=lat
जले जल pos=n,g=n,c=7,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
pos=i
दोषैः दोष pos=n,g=m,c=3,n=p
विषयान् विषय pos=n,g=m,c=2,n=p
चरन् चर् pos=va,g=m,c=1,n=s,f=part
असज्जमानः असज्जमान pos=a,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
pos=i
कथंचन कथंचन pos=i
लिप्यते लिप् pos=v,p=3,n=s,l=lat