Original

न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः ।प्रवर्तमानैरनये दुर्धरैरकृतात्मभिः ॥ १४ ॥

Segmented

न हि आत्मा शक्यते द्रष्टुम् इन्द्रियैः काम-गोचरैः प्रवर्तमानैः अनये दुर्धरैः अकृतात्मभिः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
द्रष्टुम् दृश् pos=vi
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
काम काम pos=n,comp=y
गोचरैः गोचर pos=a,g=n,c=3,n=p
प्रवर्तमानैः प्रवृत् pos=va,g=n,c=3,n=p,f=part
अनये अनय pos=n,g=m,c=7,n=s
दुर्धरैः दुर्धर pos=a,g=n,c=3,n=p
अकृतात्मभिः अकृतात्मन् pos=a,g=n,c=3,n=p