Original

एवंस्वभावमेवेदमिति विद्वान्न मुह्यति ।अशोचन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ १३ ॥

Segmented

एवम् स्वभावम् एव इदम् इति विद्वान् न मुह्यति अ शोचन् अ प्रहृः च नित्यम् विगत-मत्सरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
स्वभावम् स्वभाव pos=n,g=n,c=1,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
मुह्यति मुह् pos=v,p=3,n=s,l=lat
pos=i
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रहृः प्रहृष् pos=va,g=m,c=1,n=s,f=part
pos=i
नित्यम् नित्यम् pos=i
विगत विगम् pos=va,comp=y,f=part
मत्सरः मत्सर pos=n,g=m,c=1,n=s