Original

प्रदीपार्थं नरः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः ।निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥ १२ ॥

Segmented

प्रदीप-अर्थम् नरः कुर्याद् इन्द्रियैः बुद्धि-सत्तमैः निश्चरद्भिः यथायोगम् उदासीनैः यदृच्छया

Analysis

Word Lemma Parse
प्रदीप प्रदीप pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
बुद्धि बुद्धि pos=n,comp=y
सत्तमैः सत्तम pos=a,g=n,c=3,n=p
निश्चरद्भिः निश्चर् pos=va,g=n,c=3,n=p,f=part
यथायोगम् यथायोगम् pos=i
उदासीनैः उदासीन pos=a,g=n,c=3,n=p
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s