Original

ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु ।अन्वर्थाः संप्रवर्तन्ते रथनेमिमरा इव ॥ ११ ॥

Segmented

ये च एव भावा वर्तन्ते सर्व एषु एव ते त्रिषु अन्वर्थाः सम्प्रवर्तन्ते रथ-नेमिम् अरा इव

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
भावा भाव pos=n,g=m,c=1,n=p
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,g=m,c=1,n=p
एषु इदम् pos=n,g=m,c=7,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
अन्वर्थाः अन्वर्थ pos=a,g=m,c=1,n=p
सम्प्रवर्तन्ते सम्प्रवृत् pos=v,p=3,n=p,l=lat
रथ रथ pos=n,comp=y
नेमिम् नेमि pos=n,g=m,c=2,n=s
अरा अर pos=n,g=m,c=1,n=p
इव इव pos=i