Original

सर्वाण्येवानुपूर्व्येण यद्यन्नानुविधीयते ।अविभागगता बुद्धिर्भावे मनसि वर्तते ।प्रवर्तमानं तु रजः सत्त्वमप्यनुवर्तते ॥ १० ॥

Segmented

सर्वाणि एव आनुपूर्व्येण यद् यत् न अनुविधीयते अविभाग-गता बुद्धिः भावे मनसि वर्तते प्रवर्तमानम् तु रजः सत्त्वम् अपि अनुवर्तते

Analysis

Word Lemma Parse
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एव एव pos=i
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अनुविधीयते अनुविधा pos=v,p=3,n=s,l=lat
अविभाग अविभाग pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
भावे भाव pos=n,g=m,c=7,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
प्रवर्तमानम् प्रवृत् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
रजः रजस् pos=n,g=n,c=2,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
अपि अपि pos=i
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat