Original

व्यास उवाच ।मनः प्रसृजते भावं बुद्धिरध्यवसायिनी ।हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना ॥ १ ॥

Segmented

व्यास उवाच मनः प्रसृजते भावम् बुद्धिः अध्यवसायिनी हृदयम् प्रिय-अप्रिये वेद त्रिविधा कर्म-चोदना

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मनः मनस् pos=n,g=n,c=1,n=s
प्रसृजते प्रसृज् pos=v,p=3,n=s,l=lat
भावम् भाव pos=n,g=m,c=2,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अध्यवसायिनी अध्यवसायिन् pos=a,g=f,c=1,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=2,n=d
वेद विद् pos=v,p=3,n=s,l=lit
त्रिविधा त्रिविध pos=a,g=f,c=1,n=s
कर्म कर्मन् pos=n,comp=y
चोदना चोदन pos=n,g=f,c=1,n=s