Original

तमब्रवीत्तदा शङ्खस्तीव्रकोपसमन्वितः ।स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ।गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै ॥ ९ ॥

Segmented

तम् अब्रवीत् तदा शङ्खः तीव्र-कोप-समन्वितः स्तेयम् त्वया कृतम् इदम् फलानि आदा स्वयम् गच्छ राजानम् आसाद्य स्व-कर्म प्रथयस्व वै

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
तीव्र तीव्र pos=a,comp=y
कोप कोप pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
स्तेयम् स्तेय pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
फलानि फल pos=n,g=n,c=2,n=p
आदा आदा pos=va,g=m,c=3,n=s,f=part
स्वयम् स्वयम् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
राजानम् राजन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रथयस्व प्रथय् pos=v,p=2,n=s,l=lot
वै वै pos=i