Original

सोऽब्रवीद्भ्रातरं ज्येष्ठमुपस्पृश्याभिवाद्य च ।इत एव गृहीतानि मयेति प्रहसन्निव ॥ ८ ॥

Segmented

सो ऽब्रवीद् भ्रातरम् ज्येष्ठम् उपस्पृश्य अभिवाद्य च इत एव गृहीतानि मया इति प्रहसन्न् इव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
अभिवाद्य अभिवादय् pos=vi
pos=i
इत इतस् pos=i
एव एव pos=i
गृहीतानि ग्रह् pos=va,g=n,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i