Original

भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् ।कुतः फलान्यवाप्तानि हेतुना केन खादसि ॥ ७ ॥

Segmented

भक्षयन्तम् तु तम् दृष्ट्वा शङ्खो भ्रातरम् अब्रवीत् कुतः फलानि अवाप्तानि हेतुना केन खादसि

Analysis

Word Lemma Parse
भक्षयन्तम् भक्षय् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शङ्खो शङ्ख pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुतः कुतस् pos=i
फलानि फल pos=n,g=n,c=1,n=p
अवाप्तानि अवाप् pos=va,g=n,c=1,n=p,f=part
हेतुना हेतु pos=n,g=m,c=3,n=s
केन pos=n,g=m,c=3,n=s
खादसि खाद् pos=v,p=2,n=s,l=lat