Original

तान्युपादाय विस्रब्धो भक्षयामास स द्विजः ।तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत् ॥ ६ ॥

Segmented

तानि उपादाय विस्रब्धो भक्षयामास स द्विजः तस्मिन् च भक्षय् एव शङ्खो अपि आश्रमम् आगमत्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
उपादाय उपादा pos=vi
विस्रब्धो विश्रम्भ् pos=va,g=m,c=1,n=s,f=part
भक्षयामास भक्षय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
भक्षय् भक्षय् pos=va,g=m,c=7,n=s,f=part
एव एव pos=i
शङ्खो शङ्ख pos=n,g=m,c=1,n=s
अपि अपि pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun