Original

सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा ।फलानि शातयामास सम्यक्परिणतान्युत ॥ ५ ॥

Segmented

सो अभिगम्य आश्रमम् भ्रातुः शङ्खस्य लिखितः तदा फलानि शातयामास सम्यक् परिणतानि उत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अभिगम्य अभिगम् pos=vi
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
लिखितः लिखित pos=n,g=m,c=1,n=s
तदा तदा pos=i
फलानि फल pos=n,g=n,c=2,n=p
शातयामास शातय् pos=v,p=3,n=s,l=lit
सम्यक् सम्यक् pos=i
परिणतानि परिणम् pos=va,g=n,c=2,n=p,f=part
उत उत pos=i