Original

ततः कदाचिल्लिखितः शङ्खस्याश्रममागमत् ।यदृच्छयापि शङ्खोऽथ निष्क्रान्तोऽभवदाश्रमात् ॥ ४ ॥

Segmented

ततः कदाचिद् लिखितः शङ्खस्य आश्रमम् आगमत् यदृच्छया अपि शङ्खो ऽथ निष्क्रान्तो ऽभवद् आश्रमात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
लिखितः लिखित pos=n,g=m,c=1,n=s
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
अपि अपि pos=i
शङ्खो शङ्ख pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
निष्क्रान्तो निष्क्रम् pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
आश्रमात् आश्रम pos=n,g=m,c=5,n=s