Original

भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम ।दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् ॥ ३० ॥

Segmented

भ्रातुः अस्य हितम् वाक्यम् शृणु धर्म-ज्ञ-सत्तम दण्ड एव हि राज-इन्द्र क्षत्र-धर्मः न मुण्डनम्

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
दण्ड दण्ड pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
मुण्डनम् मुण्डन pos=n,g=n,c=1,n=s