Original

तयोरावसथावास्तां रमणीयौ पृथक्पृथक् ।नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ॥ ३ ॥

Segmented

तयोः आवसथौ आस्ताम् रमणीयौ पृथक् पृथक् नित्य-पुष्प-फलैः वृक्षैः उपेतौ बाहुदाम् अनु

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
आवसथौ आवसथ pos=n,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
रमणीयौ रमणीय pos=a,g=m,c=1,n=d
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
नित्य नित्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फलैः फल pos=n,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
उपेतौ उपे pos=va,g=m,c=1,n=d,f=part
बाहुदाम् बाहुदा pos=n,g=f,c=2,n=s
अनु अनु pos=i