Original

एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् ।उत्पथेऽस्मिन्महाराज मा च शोके मनः कृथाः ॥ २९ ॥

Segmented

एष धर्मः क्षत्रियाणाम् प्रजानाम् परिपालनम् उत्पथे अस्मिन् महा-राज मा च शोके मनः कृथाः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
परिपालनम् परिपालन pos=n,g=n,c=1,n=s
उत्पथे उत्पथ pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मा मा pos=i
pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug