Original

व्यास उवाच ।स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा ।प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥ २८ ॥

Segmented

व्यास उवाच स राजा पाण्डव-श्रेष्ठ श्रेष्ठो वै तेन कर्मणा प्राप्तवान् परमाम् सिद्धिम् दक्षः प्राचेतसो यथा

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
वै वै pos=i
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
परमाम् परम pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
दक्षः दक्ष pos=n,g=m,c=1,n=s
प्राचेतसो प्राचेतस pos=a,g=m,c=1,n=s
यथा यथा pos=i