Original

शङ्ख उवाच ।एवमेतन्मया कार्यं नाहं दण्डधरस्तव ।स च पूतो नरपतिस्त्वं चापि पितृभिः सह ॥ २७ ॥

Segmented

शङ्ख उवाच एवम् एतत् मया कार्यम् न अहम् दण्ड-धरः ते स च पूतो नरपतिः त्वम् च अपि पितृभिः सह

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
अहम् मद् pos=n,g=,c=1,n=s
दण्ड दण्ड pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
पूतो पू pos=va,g=m,c=1,n=s,f=part
नरपतिः नरपति pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
सह सह pos=i