Original

लिखित उवाच ।किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते ।यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम ॥ २६ ॥

Segmented

लिखित उवाच किम् नु न अहम् त्वया पूतः पूर्वम् एव महा-द्युति यस्य ते तपसो वीर्यम् ईदृशम् द्विजसत्तम

Analysis

Word Lemma Parse
लिखित लिखित pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् किम् pos=i
नु नु pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पूतः पू pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s