Original

ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया ।मा च तेऽत्र विशङ्का भूद्दैवमेव विधीयते ॥ २५ ॥

Segmented

ततस् तम् अब्रवीत् शङ्खः तपसा इदम् कृतम् मया मा च ते ऽत्र विशङ्का भूद् दैवम् एव विधीयते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मा मा pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
विशङ्का विशङ्का pos=n,g=f,c=1,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
दैवम् दैव pos=n,g=n,c=1,n=s
एव एव pos=i
विधीयते विधा pos=v,p=3,n=s,l=lat