Original

प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ ।ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ॥ २४ ॥

Segmented

प्रादुरास्ताम् ततस् तस्य करौ जलज-संनिभौ ततः स विस्मितो भ्रातुः दर्शयामास तौ करौ

Analysis

Word Lemma Parse
प्रादुरास्ताम् प्रादुरस् pos=v,p=3,n=d,l=lan
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
करौ कर pos=n,g=m,c=1,n=d
जलज जलज pos=n,comp=y
संनिभौ संनिभ pos=a,g=m,c=1,n=d
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
करौ कर pos=n,g=m,c=2,n=d