Original

व्यास उवाच ।तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा ।अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ॥ २३ ॥

Segmented

व्यास उवाच तस्य तद् वचनम् श्रुत्वा शङ्खस्य लिखितः तदा अवगाह्य आपगाम् पुण्याम् उदक-अर्थम् प्रचक्रमे

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
लिखितः लिखित pos=n,g=m,c=1,n=s
तदा तदा pos=i
अवगाह्य अवगाह् pos=vi
आपगाम् आपगा pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
उदक उदक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit