Original

स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि ।देवान्पितॄनृषींश्चैव मा चाधर्मे मनः कृथाः ॥ २२ ॥

Segmented

स गत्वा बाहुदाम् शीघ्रम् तर्पयस्व यथाविधि देवान् पितॄन् ऋषीन् च एव मा च अधर्मे मनः कृथाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
बाहुदाम् बाहुदा pos=n,g=f,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
तर्पयस्व तर्पय् pos=v,p=2,n=s,l=lot
यथाविधि यथाविधि pos=i
देवान् देव pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मा मा pos=i
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug