Original

शङ्ख उवाच ।न कुप्ये तव धर्मज्ञ न च दूषयसे मम ।धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ॥ २१ ॥

Segmented

शङ्ख उवाच न कुप्ये तव धर्म-ज्ञ न च दूषयसे मम धर्मः तु ते व्यतिक्रान्तः ततस् ते निष्कृतिः कृता

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
कुप्ये कुप् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
pos=i
pos=i
दूषयसे दूषय् pos=v,p=2,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
व्यतिक्रान्तः व्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part