Original

स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम् ।धृतदण्डस्य दुर्भुद्धेर्भगवन्क्षन्तुमर्हसि ॥ २० ॥

Segmented

स गत्वा भ्रातरम् शङ्खम् आर्त-रूपः ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s