Original

व्यास उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।शङ्खश्च लिखितश्चास्तां भ्रातरौ संयतव्रतौ ॥ २ ॥

Segmented

व्यास उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् शङ्खः च लिखितः च आस्ताम् भ्रातरौ संयत-व्रता

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
pos=i
लिखितः लिखित pos=n,g=m,c=1,n=s
pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
संयत संयम् pos=va,comp=y,f=part
व्रता व्रत pos=n,g=m,c=1,n=d