Original

स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः ।ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ॥ १७ ॥

Segmented

स भवान् अभ्यनुज्ञातः शुचि-कर्मा महा-व्रतः ब्रूहि कामान् अतो अन्यान् त्वम् करिष्यामि हि ते वचः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
शुचि शुचि pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
कामान् काम pos=n,g=m,c=2,n=p
अतो अतस् pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s