Original

सुद्युम्न उवाच ।प्रमाणं चेन्मतो राजा भवतो दण्डधारणे ।अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ॥ १६ ॥

Segmented

सुद्युम्न उवाच प्रमाणम् चेद् मतः राजा भवतो दण्ड-धारणे अनुज्ञायाम् अपि तथा हेतुः स्याद् ब्राह्मण-ऋषभ

Analysis

Word Lemma Parse
सुद्युम्न सुद्युम्न pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
चेद् चेद् pos=i
मतः मन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
दण्ड दण्ड pos=n,comp=y
धारणे धारण pos=n,g=n,c=7,n=s
अनुज्ञायाम् अनुज्ञा pos=n,g=f,c=7,n=s
अपि अपि pos=i
तथा तथा pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s