Original

अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ ।भक्षितानि मया राजंस्तत्र मां शाधि माचिरम् ॥ १५ ॥

Segmented

अनिसृष्टानि गुरुणा फलानि पुरुष-ऋषभ भक्षितानि मया राजन् तत्र माम् शाधि माचिरम्

Analysis

Word Lemma Parse
अनिसृष्टानि अनिसृष्ट pos=a,g=n,c=1,n=p
गुरुणा गुरु pos=n,g=m,c=3,n=s
फलानि फल pos=n,g=n,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
भक्षितानि भक्षय् pos=va,g=n,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
माम् मद् pos=n,g=,c=2,n=s
शाधि शास् pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i