Original

तमब्रवीत्समागत्य स राजा ब्रह्मवित्तमम् ।किमागमनमाचक्ष्व भगवन्कृतमेव तत् ॥ १३ ॥

Segmented

तम् अब्रवीत् समागत्य स राजा ब्रह्म-वित्तमम् किम् आगमनम् आचक्ष्व भगवन् कृतम् एव तत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समागत्य समागम् pos=vi
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमम् वित्तम pos=a,g=m,c=2,n=s
किम् किम् pos=i
आगमनम् आगमन pos=n,g=n,c=1,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
भगवन् भगवत् pos=a,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s