Original

सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् ।अभ्यगच्छत्सहामात्यः पद्भ्यामेव नरेश्वरः ॥ १२ ॥

Segmented

सुद्युम्नः तु अन्तपालेभ्यः श्रुत्वा लिखितम् आगतम् अभ्यगच्छत् सहामात्यः पद्भ्याम् एव नरेश्वरः

Analysis

Word Lemma Parse
सुद्युम्नः सुद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
अन्तपालेभ्यः अन्तपाल pos=n,g=m,c=5,n=p
श्रुत्वा श्रु pos=vi
लिखितम् लिखित pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
सहामात्यः सहामात्य pos=a,g=m,c=1,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
एव एव pos=i
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s