Original

इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम् ।अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः ॥ ११ ॥

Segmented

इति उक्तवान् तस्य वचनात् सुद्युम्नम् वसुधाधिपम् अभ्यगच्छत् महा-बाहो लिखितः संशित-व्रतः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
सुद्युम्नम् सुद्युम्न pos=n,g=m,c=2,n=s
वसुधाधिपम् वसुधाधिप pos=n,g=m,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
लिखितः लिखित pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s