Original

अदत्तादानमेवेदं कृतं पार्थिवसत्तम ।स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय ।शीघ्रं धारय चौरस्य मम दण्डं नराधिप ॥ १० ॥

Segmented

अदत्त-आदानम् एव इदम् कृतम् पार्थिव-सत्तम स्तेनम् माम् त्वम् विदित्वा च स्वधर्मम् अनुपालय शीघ्रम् धारय चौरस्य मम दण्डम् नराधिप

Analysis

Word Lemma Parse
अदत्त अदत्त pos=a,comp=y
आदानम् आदान pos=n,g=n,c=1,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पार्थिव पार्थिव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
स्तेनम् स्तेन pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विदित्वा विद् pos=vi
pos=i
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुपालय अनुपालय् pos=v,p=2,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
धारय धारय् pos=v,p=2,n=s,l=lot
चौरस्य चौर pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s