Original

युधिष्ठिर उवाच ।भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः ।संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच भगवन् कर्मणा केन सुद्युम्नो वसुधाधिपः संसिद्धिम् परमाम् प्राप्तः श्रोतुम् इच्छामि तम् नृपम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
केन pos=n,g=n,c=3,n=s
सुद्युम्नो सुद्युम्न pos=n,g=m,c=1,n=s
वसुधाधिपः वसुधाधिप pos=n,g=m,c=1,n=s
संसिद्धिम् संसिद्धि pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s