Original

शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम् ।प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥ ९ ॥

Segmented

शब्दः श्रोत्रम् तथा खानि त्रयम् आकाश-सम्भवम् प्राणः चेष्टा तथा स्पर्श एते वायु-गुणाः त्रयः

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
तथा तथा pos=i
खानि pos=n,g=n,c=1,n=p
त्रयम् त्रय pos=n,g=n,c=1,n=s
आकाश आकाश pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s
प्राणः प्राण pos=n,g=m,c=1,n=s
चेष्टा चेष्टा pos=n,g=f,c=1,n=s
तथा तथा pos=i
स्पर्श स्पर्श pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
वायु वायु pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p