Original

व्यास उवाच ।एतत्ते वर्तयिष्यामि यथावदिह दर्शनम् ।शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत् ॥ ८ ॥

Segmented

व्यास उवाच एतत् ते वर्तयिष्यामि यथावद् इह दर्शनम् शृणु तत्त्वम् इह एकाग्रः यथातत्त्वम् यथा च तत्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
यथावद् यथावत् pos=i
इह इह pos=i
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
इह इह pos=i
एकाग्रः एकाग्र pos=a,g=m,c=1,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
यथा यथा pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s