Original

शुक उवाच ।अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत् ।इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत् ॥ ७ ॥

Segmented

शुक उवाच अकरोद् यत् शरीरेषु कथम् तद् उपलक्षयेत् इन्द्रियाणि गुणाः केचित् कथम् तान् उपलक्षयेत्

Analysis

Word Lemma Parse
शुक शुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अकरोद् कृ pos=v,p=3,n=s,l=lan
यत् यद् pos=n,g=n,c=2,n=s
शरीरेषु शरीर pos=n,g=n,c=7,n=p
कथम् कथम् pos=i
तद् तद् pos=n,g=n,c=2,n=s
उपलक्षयेत् उपलक्षय् pos=v,p=3,n=s,l=vidhilin
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
उपलक्षयेत् उपलक्षय् pos=v,p=3,n=s,l=vidhilin