Original

इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम् ।सर्गे च प्रलये चैव तस्मान्निर्दिश्यते तथा ॥ ५ ॥

Segmented

इति तद्-मयम् एव इदम् सर्वम् स्थावर-जंगमम् सर्गे च प्रलये च एव तस्मात् निर्दिश्यते तथा

Analysis

Word Lemma Parse
इति इति pos=i
तद् तद् pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
सर्गे सर्ग pos=n,g=m,c=7,n=s
pos=i
प्रलये प्रलय pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
तस्मात् तस्मात् pos=i
निर्दिश्यते निर्दिश् pos=v,p=3,n=s,l=lat
तथा तथा pos=i