Original

तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता ।कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ २५ ॥

Segmented

तथा मोहः प्रमादः च तन्द्री निद्रा-प्रबोधिन्-ता कथंचिद् अभिवर्तन्ते विज्ञेयाः तामसाः गुणाः

Analysis

Word Lemma Parse
तथा तथा pos=i
मोहः मोह pos=n,g=m,c=1,n=s
प्रमादः प्रमाद pos=n,g=m,c=1,n=s
pos=i
तन्द्री तन्द्रा pos=n,g=f,c=1,n=s
निद्रा निद्रा pos=n,comp=y
प्रबोधिन् प्रबोधिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
कथंचिद् कथंचिद् pos=i
अभिवर्तन्ते अभिवृत् pos=v,p=3,n=p,l=lat
विज्ञेयाः विज्ञा pos=va,g=m,c=1,n=p,f=krtya
तामसाः तामस pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p