Original

अभिमानो मृषावादो लोभो मोहस्तथाक्षमा ।लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः ॥ २४ ॥

Segmented

अभिमानो मृषावादो लोभो मोहः तथा अक्षमा लिङ्गानि रजसः तानि वर्तन्ते हेतु-अहेतुतः

Analysis

Word Lemma Parse
अभिमानो अभिमान pos=n,g=m,c=1,n=s
मृषावादो मृषावाद pos=n,g=m,c=1,n=s
लोभो लोभ pos=n,g=m,c=1,n=s
मोहः मोह pos=n,g=m,c=1,n=s
तथा तथा pos=i
अक्षमा अक्षमा pos=n,g=f,c=1,n=s
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
रजसः रजस् pos=n,g=n,c=6,n=s
तानि तद् pos=n,g=n,c=1,n=p
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
हेतु हेतु pos=n,comp=y
अहेतुतः अहेतु pos=n,g=m,c=5,n=s