Original

प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता ।अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः ॥ २३ ॥

Segmented

प्रहर्षः प्रीतिः आनन्दः साम्यम् स्वस्थ-आत्म-चित्त-ता अकस्माद् यदि वा कस्माद् वर्तते सात्त्विको गुणः

Analysis

Word Lemma Parse
प्रहर्षः प्रहर्ष pos=n,g=m,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
आनन्दः आनन्द pos=n,g=m,c=1,n=s
साम्यम् साम्य pos=n,g=n,c=1,n=s
स्वस्थ स्वस्थ pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
चित्त चित्त pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
अकस्माद् अकस्मात् pos=i
यदि यदि pos=i
वा वा pos=i
कस्माद् कस्मात् pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
सात्त्विको सात्त्विक pos=a,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s