Original

यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत् ।अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम् ॥ २२ ॥

Segmented

यत् तु सम्मोह-संयुक्तम् अव्यक्त-विषयम् भवेत् अप्रतर्क्यम् अविज्ञेयम् तमः तत् उपधार्यताम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
सम्मोह सम्मोह pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
अव्यक्त अव्यक्त pos=n,comp=y
विषयम् विषय pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अप्रतर्क्यम् अप्रतर्क्य pos=a,g=n,c=1,n=s
अविज्ञेयम् अविज्ञेय pos=a,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
उपधार्यताम् उपधारय् pos=v,p=3,n=s,l=lot