Original

यत्तु संतापसंयुक्तं काये मनसि वा भवेत् ।रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम् ॥ २१ ॥

Segmented

यत् तु संताप-संयुक्तम् काये मनसि वा भवेत् रजः प्रवर्तकम् तत् स्यात् सततम् हारि देहिनाम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
संताप संताप pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
काये काय pos=n,g=m,c=7,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
रजः रजस् pos=n,g=n,c=1,n=s
प्रवर्तकम् प्रवर्तक pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सततम् सततम् pos=i
हारि हारिन् pos=a,g=n,c=1,n=s
देहिनाम् देहिन् pos=n,g=m,c=6,n=p